Bhagavad Gita Catergory Pic

41 Part Series:

Bhagavad-gita Chalisa

  • 41 Videos
Start

About

Chalisa is Hindi for “40”, so this is a study of 40 selected verses of the Bhagavad-gita which deliver the essential message of this great work on self-realization and God-realization.

In this Series

1. Introduction To The Bhagavad Gita
1. Introduction to the Bhagavad-gita

September 10, 2017

This is a study of 40 selected verses of the Bhagavad-gita, which has 700 verses. The Bhagavad-git is perhaps the most important ancient text for those seeking self-realization and God-realization. This introduction provides some background and sets the scene for…
34 min 1 of 41 in Series
View Item
2. Verse 2 13
2. Verse 2-13

September 10, 2017

Ch 2 Verse 13 देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३॥   dehino 'smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati dehinaḥ—of the embodied; asmin—in this; yathā—as; dehe—in the body; kaumāram—boyhood; yauvanam—youth; jarā—old age; tathā—similarly; dehāntara—transference of the body; prāptiḥ—achievement; dhīraḥ—the sober; tatra—thereupon; na—never; muhyati—deluded.…
33 min 2 of 41 in Series
View Item
3. Verse 2 14
3. Verse 2-14

September 11, 2017

Ch 2 VERSE 14 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥१४॥   mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino 'nityās tāṁs titikṣasva bhārata mātrā—sensuous; sparśāḥ—perception; tu—only; kaunteya—O son of Kuntī; śīta—winter; uṣṇa—summer; sukha—happiness; duḥkha-daḥ—giving pain; āgama—appearing; apāyinaḥ—disappearing; anityāḥ—nonpermanent; tān—all of them; titikṣasva—just try to tolerate; bhārata—O descendant of the Bhārata dynasty.   O son of…
44 min 3 of 41 in Series
View Item
4. Verse 2 20
4. Verse 2-20

September 21, 2017

Ch 2 VERSE 20 न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥   na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato 'yaṁ purāṇo…
23 min 4 of 41 in Series
View Item
5. Verse 2 22
5. Verse 2-22

September 23, 2017

Ch 2 VERSE 22 वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२२॥   vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī vāsāṁsi—garments; jīrṇāni—old and worn out; yathā—as…
23 min 5 of 41 in Series
View Item
6. Verse 2 50
6. Verse 2-50

September 28, 2017

Ch 2 VERSE 50 बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥ buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam   buddhi-yuktaḥ—one who is engaged in devotional service; jahāti—can get rid of; iha—in this life; ubhe—in both; sukṛta-duṣkṛte—in good…
30 min 6 of 41 in Series
View Item
7. Verse 2 62
7. Verse 2-62

September 30, 2017

Ch 2 VERSE 62 ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥६२॥   dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho 'bhijāyate   dhyayataḥ—while contemplating; viṣayān—sense objects; puṁsaḥ—of the person; saṅgaḥ—attachment; teṣu—in the sense objects; upajāyate—develops; saṅgāt—attachment; sañjāyate—develops; kāmaḥ—desire; kāmāt—from desire; krodhaḥ—anger; abhijāyate—becomes manifest. While contemplating the objects of…
30 min 7 of 41 in Series
View Item
8. Verse 2 63
8. Verse 2-63

October 1, 2017

Ch 2 VERSE 63 क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥६३॥   krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ smṛti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśyati krodhāt—from anger; bhavati—takes place; saṁmohaḥ—perfect illusion; saṁmohāt—from illusion; smṛti—of memory; vibhramaḥ—bewilderment; smṛti-bhraṁśāt—after bewilderment of memory; buddhi-nāśaḥ—loss of intelligence; buddhi-nāśāt—and from loss of intelligence; praṇaśyati—falls down. From anger,…
18 min 8 of 41 in Series
View Item
9. Verse 2 64
9. Verse 2-64

October 4, 2017

Ch 2 VERSE 64 रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४॥ rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran ātma-vaśyair vidheyātmā prasādam adhigacchati rāga—attachment; dveṣa—detachment; vimuktaiḥ—by one who has been free from such things; tu—but; viṣayān—sense objects; indriyaiḥ—by the senses; caran—acting; ātma-vaśyaiḥ—one who has control over; vidheyātmā—one who follows regulated freedom; prasādam—the mercy…
38 min 9 of 41 in Series
View Item
10. Verse 2 69
10. Verse 2-69

October 5, 2017

Ch 2 VERSE 69 या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥ yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ   yā—what; niśā—is night; sarva—all; bhūtānām—of living entities; tasyām—in that; jāgarti—wakeful; saṁyamī—the self-controlled; yasyām—in which; jāgrati—awake; bhūtāni—all…
1 min read 10 of 41 in Series
View Item
11. Verse 3 43
11. Verse 3-43

October 6, 2017

Ch 3, VERSE 43 एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३॥ evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā jahi śatruṁ mahā-bāho kāma-rūpaṁ durāsadam evam—thus; buddheḥ—of intelligence; param—superior; buddhvā—so knowing; saṁstabhya—by steadying; ātmānam—the mind; ātmanā—by deliberate intelligence; jahi—conquer; śatrum—the enemy; mahā-bāho—O mighty-armed one; kāma-rūpam—the form of lust; durāsadam—formidable.…
26 min 11 of 41 in Series
View Item
12. Verse 4 7
12. Verse 4-7

October 10, 2017

Ch 4, VERSE 7 यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥   yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham   yadā yadā—whenever and wherever; hi—certainly; dharmasya—of religion; glāniḥ—discrepancies; bhavati—become manifested; bhārata—O descendant of Bharata; abhyutthānam—predominance; adharmasya—of irreligion; tadā—at that…
34 min 12 of 41 in Series
View Item
13. Verse 4 8
13. Verse 4-8

October 10, 2017

Ch 4 VERSE 8 परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥८॥   paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām dharma-saṁsthāpanārthāya sambhavāmi yuge yuge   paritrāṇāya—for the deliverance; sādhūnām—of the devotees; vināśāya—for the annihilation; ca—and; duṣkṛtām—of the miscreants; dharma—principles of religion; saṁsthāpana-arthāya—to reestablish; sambhavāmi—I do appear; yuge—millennium; yuge—after…
39 min 13 of 41 in Series
View Item
14. Verse 4 10
14. Verse 4-10

October 11, 2017

Ch 4 VERSE 10 वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥१०॥   vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ vīta—freed from; rāga—attachment; bhaya—fear; krodhāḥ—and anger; mat-mayā—fully in Me; mām—in Me; upāśritāḥ—being fully situated; bahavaḥ—many; jñāna—of knowledge; tapasā—by the penance; pūtāḥ—being purified; mat-bhāvam—transcendental love for Me; āgatāḥ—attained.   Being…
25 min 14 of 41 in Series
View Item
15. Verse 4 34
15. Verse 4-34

October 15, 2017

Ch 4 VERSE 34 तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३४॥   tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ   tat—that knowledge of different sacrifices; viddhi—try to understand; praṇipātena—by approaching a spiritual master; paripraśnena—by submissive inquiries; sevayā—by the…
45 min 15 of 41 in Series
View Item
16. Verse 4 38
16. Verse 4-38

October 17, 2017

Ch 4 VERSE 38 न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८॥ na hi jñānena sadṛśaṁ pavitram iha vidyate tat svayaṁ yoga-saṁsiddhaḥ kālenātmani vindati   na--never; hi--certainly; jnanena--with knowledge; sadrsam--in comparison; pavitram--sanctified; iha--in this world; vidyate--exists;…
37 min 16 of 41 in Series
View Item
17. Verse 5 6
17. Verse 5-6

October 18, 2017

Ch 5 VERSE 6 संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६॥   sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na cireṇādhigacchati   sannyasah--the renounced order of life; tu--but; maha-baho--O mighty-armed one; duhkham--distress; aptum--afflicts one with; ayogatah--without devotional…
34 min 17 of 41 in Series
View Item
18. Verse 5 18
18. Verse 5-18

October 24, 2017

Ch 5, VERSE 18 विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८॥   vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ   vidyā—with education; vinaya—and gentleness; sampanne—fully equipped; brāhmaṇe—in the brāhmaṇa; gavi—in the cow;…
32 min 18 of 41 in Series
View Item
19. Verse 5 22
19. Verse 5-22

October 25, 2017

Ch 5 VERSE 22 ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥   ye hi saṁsparśa-jā bhogā duḥkha-yonaya eva te ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ   ye—those; hi—certainly; saṁsparśa-jāḥ—by contact with the…
25 min 19 of 41 in Series
View Item
20. Verse 6 17
20. Verse 6-17

November 5, 2017

Ch 6 VERSE 17 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥१७॥   yuktāhāra-vihārasya yukta-ceṣṭasya karmasu yukta-svapnāvabodhasya yogo bhavati duḥkha-hā   yukta—regulated; āhāra—eating; vihārasya—recreation; yukta—regulated; ceṣṭasya—of one who works for maintenance; karmasu—in discharging duties; yukta—regulated; svapna-avabodhasya—sleep and wakefulness; yogaḥ—practice…
32 min 20 of 41 in Series
View Item
21. Verse 6 47
21. Verse 6-47

November 15, 2017

Ch 6  VERSE 47 योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥४७॥   yoginām api sarveṣāṁ mad-gatenāntar-ātmanā śraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ   yoginām—of all yogīs; api—also; sarveṣām—all types of; mat-gatena—abiding in Me; antaḥ-ātmanā—always thinking of Me within; śraddhāvān—in…
34 min 21 of 41 in Series
View Item
22. Verse 7 4
22. Verse 7-4

November 16, 2017

Ch 7 VERSE 4 भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥   bhūmir āpo ‘nalo vāyuḥ khaṁ mano buddhir eva ca ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā   bhūmiḥ—earth; āpaḥ—water; analaḥ—fire; vāyuḥ—air; kham—ether; manaḥ—mind; buddhiḥ—intelligence; eva—certainly; ca—and; ahaṅkāraḥ—false ego; iti—thus; iyam—all these; me—My; bhinnā—separated; prakṛtiḥ—energies; aṣṭadhā—total eight.   Earth,…
23 min 22 of 41 in Series
View Item
23. Verse 7 5
23. Verse 7-5

November 19, 2017

Ch 7 VERSE 5 अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥   apareyam itas tv anyāṁ prakṛtiṁ viddhi me parām jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat   aparā—inferior; iyam—this; itaḥ—besides this; tu—but; anyām—another; prakṛtim—energy; viddhi—just try to understand; me—My; parām—superior; jīva-bhūtām—the living entities; mahā-bāho—O mighty-armed one; yayā—by…
25 min 23 of 41 in Series
View Item
24. Verse 7 19
24. Verse 7-19

November 29, 2017

Ch 7  VERSE 19 बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९॥   bahūnāṁ janmanām ante jṣānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ   bahūnām—many; janmanām—births; ante—after; jñāna—vān—he possessing knowledge; mām—unto Me; prapadyate—surrenders; vāsudevaḥ—cause of…
27 min 24 of 41 in Series
View Item
25. Verse 7 24
25. Verse 7-24

November 30, 2017

Ch 7 VERSE 24 अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥२४॥   avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ paraṁ bhāvam ajānanto mamāvyayam anuttamam   avyaktam—nonmanifested; vyaktim—personality; āpannam—achieved; manyante—think; mām—unto Me; abuddhayaḥ—less intelligent persons; param—supreme; bhāvam—state of being; ajānantaḥ—without knowing; mama—My; avyayam—imperishable; anuttamam—the finest.   Unintelligent men, who know Me…
31 min 25 of 41 in Series
View Item
26. Verse 8 6
26. Verse 8-6

November 30, 2017

Ch 8 VERSE 6 यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥   yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ   yam yam—whatever; vā—either; api—also; smaran—remembering; bhāvam—nature; tyajati—give up; ante—at the end; kalevaram—this body; tam tam—similar; eva—certainly; eti—gets; kaunteya—O…
20 min 26 of 41 in Series
View Item
27. Verse 8 7
27. Verse 8-7

December 10, 2017

Ch 8  VERSE 7 तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥७॥   tasmāt sarveṣu kāleṣu mām anusmara yudhya ca mayy arpita-mano-buddhir mām evaiṣyasy asaṁśayaḥ tasmāt—therefore; sarveṣu—always; kāleṣu—time; mām—unto Me; anusmara—go on remembering; yudhya—fight; ca—also; mayi—unto Me; arpita—surrender; manaḥ—mind; buddhiḥ—intellect; mām—unto Me; eva—surely; eṣyasi—will attain; asaṁśayaḥ—beyond a doubt. Therefore, Arjuna, you should always think…
25 min 27 of 41 in Series
View Item
28. Verse 9 2
28. Verse 9-2

December 12, 2017

Ch 9 VERSE 2 राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२॥   rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam   rāja-vidyā—the king of education; rāja-guhyam—the king of confidential knowledge; pavitram—the purest; idam—this; uttamam—transcendental; pratyakṣa—directly experienced; avagamam—understood; dharmyam—the principle of religion; susukham—very happy; kartum—to execute; avyayam—everlasting.…
31 min 28 of 41 in Series
View Item
29. Verse 9 22
29. Verse 9-22

December 12, 2017

Ch 9 VERSE 22 अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२॥ ananyāś cintayanto māṁ ye janāḥ paryupāsate teṣāṁ nityābhiyuktānāṁ yoga-kṣemaṁ vahāmy aham   ananyāḥ—having no other object; cintayantaḥ—concentrating; mām—on Me; ye—those who; janāḥ—persons; paryupāsate—properly worship; teṣām—of…
23 min 29 of 41 in Series
View Item
30. Verse 9 27
30. Verse 9-26

December 17, 2017

Ch 9  VERSE 26 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥२६॥   patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ   patram—a leaf; puṣpam—a flower; phalam—a fruit; toyam—water; yaḥ—whoever; me—unto Me; bhaktyā—with devotion; prayacchati—offers; tat—that; aham—I; bhakti-upahṛtam—offered in devotion; aśnāmi—accept; prayata-ātmanaḥ—of…
29 min 30 of 41 in Series
View Item
31. Verse 9 27
31. Verse 9-27

December 24, 2017

Ch 9  VERSE 27 यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥२७॥   yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam yat—what; karoṣi—you do; yat—whatever; aśnāsi—you eat; yat—whatever; juhoṣi—you offer; dadāsi—you give away; yat—whatever; yat—whatever; tapasyasi—austerities you perform; kaunteya—O son of…
1 min read 31 of 41 in Series
View Item
32. Verse 10 8
32. Verse 10-8

January 25, 2018

Ch 10 VERSE 8 अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥८॥   ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate iti matvā bhajante māṁ budhā bhāva-samanvitāḥ   aham—I; sarvasya—of all; prabhavaḥ—source of generation; mattaḥ—from Me; sarvam—everything; pravartate—emanates; iti—thus; matvā—knowing; bhajante—becomes devoted; mām—unto Me; budhāḥ—learned; bhāva-samanvitāḥ—with great…
28 min 32 of 41 in Series
View Item
33. Verse 10 10
33. Verse 10-10

August 1, 2018

Ch 10  VERSE 10 तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०॥   teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te   teṣām—unto them; satata-yuktānām—always engaged; bhajatām—in devotional service; prīti-pūrvakam—in loving ecstasy; dadāmi—I give; buddhi-yogam—real intelligence; tam—that; yena—by which; mām—unto Me; upayānti—come; te—they.…
31 min 33 of 41 in Series
View Item
34. Verse 10 11
34. Verse 10-11

August 5, 2018

CHAPTER 10 VERSE 11 तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११॥   teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā   teṣām—for them; eva—certainly; anukampā-artham—to show special mercy; aham—I; ajñāna-jam—due to ignorance; tamaḥ—darkness; nāśayāmi—dispel; ātma—within; bhāvasthaḥ—themselves; jñāna—of knowledge; dīpena—with the lamp; bhāsvatā—glowing. Out of compassion for them, I, dwelling in…
27 min 34 of 41 in Series
View Item
35. Verse 10 41
35. Verse 10-41

August 7, 2018

CHAPTER 10 VERSE 41 यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥४१॥   yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam   yat yat—whatever; vibhūti—opulences; mat—having; sattvam—existence; śrīmat—beautiful; ūrjitam—glorious; eva—certainly; vā—or; tat tat—all those; eva—certainly; avagaccha—you must know; tvam—you; mama—My; tejaḥ—splendor; aṁśa—partly; sambhavam—born of. Know that all beautiful,…
27 min 35 of 41 in Series
View Item
36. Verse 14 4
36. Verse 14-4

August 9, 2018

CHAPTER 14 VERSE 4 सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥४॥   sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā sarva-yoniṣu—in all species of life; kaunteya—O son of Kuntī; mūrtayaḥ—forms; sambhavanti—as they appear; yāḥ—which; tāsām—all of…
25 min 36 of 41 in Series
View Item
37. Verse 15 15
37. Verse 15-15

August 13, 2018

CHAPTER 15 VERSE 15 सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५॥   sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham   sarvasya—of all…
31 min 37 of 41 in Series
View Item
38. Verse 16 21
38. Verse 16-21

August 15, 2018

CHAPTER 16 VERSE 21 त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥   tri-vidhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas  tasmād etat trayaṁ tyajet   tri-vidham—of three kinds; narakasya—of hell; idam—this; dvāram—gate; nāśanam—destructive; ātmanaḥ—of…
35 min 38 of 41 in Series
View Item
39. Verse 17 15
39. Verse 17-15

August 16, 2018

CHAPTER 15 VERSE 15 अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१५॥   anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ ca yat svādhyāyābhyasanaṁ caiva vāṅ-mayaṁ tapa ucyate   anudvega—not agitating; karam—producing; vākyam—words; satyam—truthful; priya—dear; hitam—beneficial; ca—also; yat—which; svādhyāya—Vedic study; abhyasanam—practice; ca—also; eva—certainly; vāṅmayaṁ—of the voice; tapaḥ—austerity; ucyate—is said to be. Austerity of…
40 min 39 of 41 in Series
View Item
40. Verse 18 65
40. Verse 18-65

August 17, 2022

CHAPTER 18, VERSE 65 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥६५॥   man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣyasi satyaṁ te pratijāne priyo ‘si me   man-manāḥ—thinking of Me; bhava—just become; mat-bhaktaḥ—My devotee; mat-yājī—My worshiper; mām—unto…
24 min 40 of 41 in Series
View Item
41. Verse 18 66
41. Verse 18-66

August 18, 2022

CHAPTER 18, VERSE 66 सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६६॥   sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ   sarva-dharmān—all varieties of religion; parityajya—abandoning; mām—unto Me; ekam—only; śaraṇam—surrender; vraja—go; aham—I; tvām—you; sarva—all; pāpebhyaḥ—from sinful reactions; mokṣayiṣyāmi—deliver; mā—not; śucaḥ—worry. Abandon all varieties…
25 min 41 of 41 in Series
View Item